Original

प्रज्ञाप्रासादमारुह्य अशोच्यः शोचते जनान् ।जगतीस्थानिवाद्रिस्थः प्रज्ञया प्रतिपश्यति ॥ ११ ॥

Segmented

प्रज्ञा-प्रासादम् आरुह्य अशोच्यः शोचते जनान् जगती-स्थान् इव अद्रि-स्थः प्रज्ञया प्रतिपश्यति

Analysis

Word Lemma Parse
प्रज्ञा प्रज्ञा pos=n,comp=y
प्रासादम् प्रासाद pos=n,g=m,c=2,n=s
आरुह्य आरुह् pos=vi
अशोच्यः अशोच्य pos=a,g=m,c=1,n=s
शोचते शुच् pos=v,p=3,n=s,l=lat
जनान् जन pos=n,g=m,c=2,n=p
जगती जगती pos=n,comp=y
स्थान् स्थ pos=a,g=m,c=2,n=p
इव इव pos=i
अद्रि अद्रि pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
प्रज्ञया प्रज्ञा pos=n,g=f,c=3,n=s
प्रतिपश्यति प्रतिपश् pos=v,p=3,n=s,l=lat