Original

शौनक उवाच ।किमाश्चर्यं यतः प्राज्ञो बहु कुर्याद्धि सांप्रतम् ।इति वै पण्डितो भूत्वा भूतानां नोपतप्यति ॥ १० ॥

Segmented

शौनक उवाच किम् आश्चर्यम् यतः प्राज्ञो बहु कुर्यात् हि सांप्रतम् इति वै पण्डितो भूत्वा भूतानाम् न उपतप्यति

Analysis

Word Lemma Parse
शौनक शौनक pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
किम् pos=n,g=n,c=1,n=s
आश्चर्यम् आश्चर्य pos=n,g=n,c=1,n=s
यतः यतस् pos=i
प्राज्ञो प्राज्ञ pos=a,g=m,c=1,n=s
बहु बहु pos=a,g=n,c=2,n=s
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
हि हि pos=i
सांप्रतम् सांप्रतम् pos=i
इति इति pos=i
वै वै pos=i
पण्डितो पण्डित pos=n,g=m,c=1,n=s
भूत्वा भू pos=vi
भूतानाम् भूत pos=n,g=n,c=6,n=p
pos=i
उपतप्यति उपतप् pos=v,p=3,n=s,l=lat