Original

भीष्म उवाच ।एवमुक्तः प्रत्युवाच तं मुनिं जनमेजयः ।गर्ह्यं भवान्गर्हयति निन्द्यं निन्दति मा भवान् ॥ १ ॥

Segmented

भीष्म उवाच एवम् उक्तः प्रत्युवाच तम् मुनिम् जनमेजयः गर्ह्यम् भवान् गर्हयति निन्द्यम् निन्दति मा भवान्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
मुनिम् मुनि pos=n,g=m,c=2,n=s
जनमेजयः जनमेजय pos=n,g=m,c=1,n=s
गर्ह्यम् गर्ह् pos=va,g=m,c=2,n=s,f=krtya
भवान् भवत् pos=a,g=m,c=1,n=s
गर्हयति गर्हय् pos=v,p=3,n=s,l=lat
निन्द्यम् निन्द् pos=va,g=m,c=2,n=s,f=krtya
निन्दति निन्द् pos=v,p=3,n=s,l=lat
मा मद् pos=n,g=,c=2,n=s
भवान् भवत् pos=a,g=m,c=1,n=s