Original

किं तवास्मासु कर्तव्यं मा मा स्प्राक्षीः कथंचन ।गच्छ गच्छ न ते स्थानं प्रीणात्यस्मानिह ध्रुवम् ॥ ९ ॥

Segmented

किम् ते अस्मासु कर्तव्यम् मा मा स्प्राक्षीः कथंचन गच्छ गच्छ न ते स्थानम् प्रीणाति अस्मान् इह ध्रुवम्

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
अस्मासु मद् pos=n,g=,c=7,n=p
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
मा मा pos=i
मा मद् pos=n,g=,c=2,n=s
स्प्राक्षीः स्पृश् pos=v,p=2,n=s,l=lun_unaug
कथंचन कथंचन pos=i
गच्छ गम् pos=v,p=2,n=s,l=lot
गच्छ गम् pos=v,p=2,n=s,l=lot
pos=i
ते त्वद् pos=n,g=,c=6,n=s
स्थानम् स्थान pos=n,g=n,c=1,n=s
प्रीणाति प्री pos=v,p=3,n=s,l=lat
अस्मान् मद् pos=n,g=m,c=2,n=p
इह इह pos=i
ध्रुवम् ध्रुवम् pos=i