Original

ततो भीतो महाप्राज्ञो जगर्हे सुभृशं तदा ।कर्ता पापस्य महतो भ्रूणहा किमिहागतः ॥ ८ ॥

Segmented

ततो भीतो महा-प्राज्ञः जगर्हे सु भृशम् तदा कर्ता पापस्य महतो भ्रूण-हा किम् इह आगतः

Analysis

Word Lemma Parse
ततो ततस् pos=i
भीतो भी pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
जगर्हे गर्ह् pos=v,p=3,n=s,l=lit
सु सु pos=i
भृशम् भृशम् pos=i
तदा तदा pos=i
कर्ता कर्तृ pos=a,g=m,c=1,n=s
पापस्य पाप pos=n,g=n,c=6,n=s
महतो महत् pos=a,g=n,c=6,n=s
भ्रूण भ्रूण pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
किम् किम् pos=i
इह इह pos=i
आगतः आगम् pos=va,g=m,c=1,n=s,f=part