Original

तत्रेतिहासं वक्ष्यामि धर्मस्यास्योपबृंहणम् ।दह्यमानः पापकृत्या जगाम जनमेजयः ॥ ६ ॥

Segmented

तत्र इतिहासम् वक्ष्यामि धर्मस्य अस्य उपबृंहणम् दह्यमानः पाप-कृत्या जगाम जनमेजयः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
इतिहासम् इतिहास pos=n,g=m,c=2,n=s
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
धर्मस्य धर्म pos=n,g=m,c=6,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
उपबृंहणम् उपबृंहण pos=n,g=n,c=2,n=s
दह्यमानः दह् pos=va,g=m,c=1,n=s,f=part
पाप पाप pos=a,comp=y
कृत्या कृति pos=n,g=f,c=3,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
जनमेजयः जनमेजय pos=n,g=m,c=1,n=s