Original

स प्रजाभिः परित्यक्तश्चकार कुशलं महत् ।अतिवेलं तपस्तेपे दह्यमानः स मन्युना ॥ ५ ॥

Segmented

स प्रजाभिः परित्यक्तः चकार कुशलम् महत् अतिवेलम् तपः तेपे दह्यमानः स मन्युना

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
प्रजाभिः प्रजा pos=n,g=f,c=3,n=p
परित्यक्तः परित्यज् pos=va,g=m,c=1,n=s,f=part
चकार कृ pos=v,p=3,n=s,l=lit
कुशलम् कुशल pos=a,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
अतिवेलम् अतिवेलम् pos=i
तपः तपस् pos=n,g=n,c=2,n=s
तेपे तप् pos=v,p=3,n=s,l=lit
दह्यमानः दह् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
मन्युना मन्यु pos=n,g=m,c=3,n=s