Original

तं ब्राह्मणाः सर्व एव तत्यजुः सपुरोहिताः ।जगाम स वनं राजा दह्यमानो दिवानिशम् ॥ ४ ॥

Segmented

तम् ब्राह्मणाः सर्व एव तत्यजुः स पुरोहिताः जगाम स वनम् राजा दह्यमानो दिवानिशम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
तत्यजुः त्यज् pos=v,p=3,n=p,l=lit
pos=i
पुरोहिताः पुरोहित pos=n,g=m,c=1,n=p
जगाम गम् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
वनम् वन pos=n,g=n,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
दह्यमानो दह् pos=va,g=m,c=1,n=s,f=part
दिवानिशम् दिवानिशम् pos=i