Original

भीष्म उवाच ।अत्र ते वर्णयिष्येऽहमितिहासं पुरातनम् ।इन्द्रोतः शौनको विप्रो यदाह जनमेजयम् ॥ २ ॥

Segmented

भीष्म उवाच अत्र ते वर्णयिष्ये ऽहम् इतिहासम् पुरातनम् इन्द्रोतः शौनको विप्रो यद् आह जनमेजयम्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अत्र अत्र pos=i
ते त्वद् pos=n,g=,c=4,n=s
वर्णयिष्ये वर्णय् pos=v,p=1,n=s,l=lrt
ऽहम् मद् pos=n,g=,c=1,n=s
इतिहासम् इतिहास pos=n,g=m,c=2,n=s
पुरातनम् पुरातन pos=a,g=m,c=2,n=s
इन्द्रोतः इन्द्रोत pos=n,g=m,c=1,n=s
शौनको शौनक pos=n,g=m,c=1,n=s
विप्रो विप्र pos=n,g=m,c=1,n=s
यद् यद् pos=n,g=n,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
जनमेजयम् जनमेजय pos=n,g=m,c=2,n=s