Original

यदिदं मन्यसे राजन्नायमस्ति परः कुतः ।प्रतिस्मारयितारस्त्वां यमदूता यमक्षये ॥ १८ ॥

Segmented

यद् इदम् मन्यसे राजन् न अयम् अस्ति परः कुतः प्रतिस्मारयितारः त्वा यम-दूताः यम-क्षये

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
मन्यसे मन् pos=v,p=2,n=s,l=lat
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
परः पर pos=n,g=m,c=1,n=s
कुतः कुतस् pos=i
प्रतिस्मारयितारः प्रतिस्मारय् pos=v,p=3,n=p,l=lrt
त्वा त्वद् pos=n,g=,c=2,n=s
यम यम pos=n,comp=y
दूताः दूत pos=n,g=m,c=1,n=p
यम यम pos=n,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s