Original

इमं लोकं विमुच्य त्वमवाङ्मूर्धा पतिष्यसि ।अशाश्वतीः शाश्वतीश्च समाः पापेन कर्मणा ॥ १६ ॥

Segmented

इमम् लोकम् विमुच्य त्वम् अवाक् मूर्धा पतिष्यसि अशाश्वतीः शाश्वतीः च समाः पापेन कर्मणा

Analysis

Word Lemma Parse
इमम् इदम् pos=n,g=m,c=2,n=s
लोकम् लोक pos=n,g=m,c=2,n=s
विमुच्य विमुच् pos=vi
त्वम् त्वद् pos=n,g=,c=1,n=s
अवाक् अवाक् pos=i
मूर्धा मूर्धन् pos=n,g=m,c=1,n=s
पतिष्यसि पत् pos=v,p=2,n=s,l=lrt
अशाश्वतीः अशाश्वत pos=a,g=f,c=2,n=p
शाश्वतीः शाश्वत pos=a,g=f,c=2,n=p
pos=i
समाः समा pos=n,g=f,c=2,n=p
पापेन पाप pos=a,g=n,c=3,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s