Original

यान्पूजयन्तो विन्दन्ति स्वर्गमायुर्यशः सुखम् ।तेषु ते सततं द्वेषो ब्राह्मणेषु निरर्थकः ॥ १५ ॥

Segmented

यान् पूजयन्तो विन्दन्ति स्वर्गम् आयुः यशः सुखम् तेषु ते सततम् द्वेषो ब्राह्मणेषु निरर्थकः

Analysis

Word Lemma Parse
यान् यद् pos=n,g=m,c=2,n=p
पूजयन्तो पूजय् pos=va,g=m,c=1,n=p,f=part
विन्दन्ति विद् pos=v,p=3,n=p,l=lat
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
आयुः आयुस् pos=n,g=n,c=2,n=s
यशः यशस् pos=n,g=n,c=2,n=s
सुखम् सुख pos=n,g=n,c=2,n=s
तेषु तद् pos=n,g=m,c=7,n=p
ते त्वद् pos=n,g=,c=6,n=s
सततम् सततम् pos=i
द्वेषो द्वेष pos=n,g=m,c=1,n=s
ब्राह्मणेषु ब्राह्मण pos=n,g=m,c=7,n=p
निरर्थकः निरर्थक pos=a,g=m,c=1,n=s