Original

पितृवंशमिमं पश्य त्वत्कृते नरकं गतम् ।निरर्थाः सर्व एवैषामाशाबन्धास्त्वदाश्रयाः ॥ १४ ॥

Segmented

पितृ-वंशम् इमम् पश्य त्वद्-कृते नरकम् गतम् निरर्थाः सर्व एव एषाम् आशा-बन्धाः त्वद्-आश्रयाः

Analysis

Word Lemma Parse
पितृ पितृ pos=n,comp=y
वंशम् वंश pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
त्वद् त्वद् pos=n,comp=y
कृते कृते pos=i
नरकम् नरक pos=n,g=n,c=2,n=s
गतम् गम् pos=va,g=m,c=2,n=s,f=part
निरर्थाः निरर्थ pos=a,g=m,c=1,n=p
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
आशा आशा pos=n,comp=y
बन्धाः बन्ध pos=n,g=m,c=1,n=p
त्वद् त्वद् pos=n,comp=y
आश्रयाः आश्रय pos=n,g=m,c=1,n=p