Original

मोघं ते जीवितं राजन्परिक्लिष्टं च जीवसि ।पापायेव च सृष्टोऽसि कर्मणे ह यवीयसे ॥ १२ ॥

Segmented

मोघम् ते जीवितम् राजन् परिक्लिष्टम् च जीवसि पापाय इव च सृष्टो ऽसि कर्मणे ह यवीयसे

Analysis

Word Lemma Parse
मोघम् मोघ pos=a,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
जीवितम् जीवित pos=n,g=n,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
परिक्लिष्टम् परिक्लिश् pos=va,g=n,c=2,n=s,f=part
pos=i
जीवसि जीव् pos=v,p=2,n=s,l=lat
पापाय पाप pos=a,g=n,c=4,n=s
इव इव pos=i
pos=i
सृष्टो सृज् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
कर्मणे कर्मन् pos=n,g=n,c=4,n=s
pos=i
यवीयसे यवीयस् pos=a,g=n,c=4,n=s