Original

अन्तर्मृत्युरशुद्धात्मा पापमेवानुचिन्तयन् ।प्रबुध्यसे प्रस्वपिषि वर्तसे चरसे सुखी ॥ ११ ॥

Segmented

अन्तः मृत्युः अशुद्ध-आत्मा पापम् एव अनुचिन्तयन् प्रबुध्यसे प्रस्वपिषि वर्तसे चरसे सुखी

Analysis

Word Lemma Parse
अन्तः अन्तर् pos=i
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
अशुद्ध अशुद्ध pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
पापम् पाप pos=a,g=n,c=2,n=s
एव एव pos=i
अनुचिन्तयन् अनुचिन्तय् pos=va,g=m,c=1,n=s,f=part
प्रबुध्यसे प्रबुध् pos=v,p=2,n=s,l=lat
प्रस्वपिषि प्रस्वप् pos=v,p=2,n=s,l=lat
वर्तसे वृत् pos=v,p=2,n=s,l=lat
चरसे चर् pos=v,p=2,n=s,l=lat
सुखी सुखिन् pos=a,g=m,c=1,n=s