Original

रुधिरस्येव ते गन्धः शवस्येव च दर्शनम् ।अशिवः शिवसंकाशो मृतो जीवन्निवाटसि ॥ १० ॥

Segmented

रुधिरस्य इव ते गन्धः शवस्य इव च दर्शनम् अशिवः शिव-संकाशः मृतो जीवन्न् इव अटसि

Analysis

Word Lemma Parse
रुधिरस्य रुधिर pos=n,g=n,c=6,n=s
इव इव pos=i
ते त्वद् pos=n,g=,c=6,n=s
गन्धः गन्ध pos=n,g=m,c=1,n=s
शवस्य शव pos=n,g=m,c=6,n=s
इव इव pos=i
pos=i
दर्शनम् दर्शन pos=n,g=n,c=1,n=s
अशिवः अशिव pos=a,g=m,c=1,n=s
शिव शिव pos=a,comp=y
संकाशः संकाश pos=n,g=m,c=1,n=s
मृतो मृ pos=va,g=m,c=1,n=s,f=part
जीवन्न् जीव् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
अटसि अट् pos=v,p=2,n=s,l=lat