Original

युधिष्ठिर उवाच ।अबुद्धिपूर्वं यः पापं कुर्याद्भरतसत्तम ।मुच्यते स कथं तस्मादेनसस्तद्वदस्व मे ॥ १ ॥

Segmented

युधिष्ठिर उवाच अबुद्धि-पूर्वम् यः पापम् कुर्याद् भरत-सत्तम मुच्यते स कथम् तस्माद् एनसः तत् वदस्व मे

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अबुद्धि अबुद्धि pos=n,comp=y
पूर्वम् पूर्वम् pos=i
यः यद् pos=n,g=m,c=1,n=s
पापम् पाप pos=n,g=n,c=2,n=s
कुर्याद् कृ pos=v,p=3,n=s,l=vidhilin
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
मुच्यते मुच् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
तस्माद् तद् pos=n,g=n,c=5,n=s
एनसः एनस् pos=n,g=n,c=5,n=s
तत् तद् pos=n,g=n,c=2,n=s
वदस्व वद् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s