Original

मितं ददाति हि पिता मितं माता मितं सुतः ।अमितस्य तु दातारं भर्तारं का न पूजयेत् ॥ ६ ॥

Segmented

मितम् ददाति हि पिता मितम् माता मितम् सुतः अमितस्य तु दातारम् भर्तारम् का न पूजयेत्

Analysis

Word Lemma Parse
मितम् मित pos=a,g=n,c=2,n=s
ददाति दा pos=v,p=3,n=s,l=lat
हि हि pos=i
पिता पितृ pos=n,g=m,c=1,n=s
मितम् मित pos=a,g=n,c=2,n=s
माता मातृ pos=n,g=f,c=1,n=s
मितम् मित pos=a,g=n,c=2,n=s
सुतः सुत pos=n,g=m,c=1,n=s
अमितस्य अमित pos=a,g=n,c=6,n=s
तु तु pos=i
दातारम् दातृ pos=a,g=m,c=2,n=s
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
का pos=n,g=f,c=1,n=s
pos=i
पूजयेत् पूजय् pos=v,p=3,n=s,l=vidhilin