Original

आकाशगमने चैव सुखिताहं त्वया सुखम् ।विहृतास्मि त्वया कान्त तन्मे नाद्यास्ति किंचन ॥ ५ ॥

Segmented

आकाश-गमने च एव सुखिता अहम् त्वया सुखम् विहृता अस्मि त्वया कान्त तत् मे न अद्य अस्ति किंचन

Analysis

Word Lemma Parse
आकाश आकाश pos=n,comp=y
गमने गमन pos=n,g=n,c=7,n=s
pos=i
एव एव pos=i
सुखिता सुखय् pos=va,g=f,c=1,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
सुखम् सुखम् pos=i
विहृता विहृ pos=va,g=f,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
त्वया त्वद् pos=n,g=,c=3,n=s
कान्त कान्त pos=n,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
pos=i
अद्य अद्य pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
किंचन कश्चन pos=n,g=n,c=1,n=s