Original

कन्दरेषु च शैलानां नदीनां निर्झरेषु च ।द्रुमाग्रेषु च रम्येषु रमिताहं त्वया प्रिय ॥ ४ ॥

Segmented

कन्दरेषु च शैलानाम् नदीनाम् निर्झरेषु च द्रुम-अग्रेषु च रम्येषु रमिता अहम् त्वया प्रिय

Analysis

Word Lemma Parse
कन्दरेषु कन्दर pos=n,g=m,c=7,n=p
pos=i
शैलानाम् शैल pos=n,g=m,c=6,n=p
नदीनाम् नदी pos=n,g=f,c=6,n=p
निर्झरेषु निर्झर pos=n,g=m,c=7,n=p
pos=i
द्रुम द्रुम pos=n,comp=y
अग्रेषु अग्र pos=n,g=n,c=7,n=p
pos=i
रम्येषु रम्य pos=a,g=n,c=7,n=p
रमिता रमय् pos=va,g=f,c=1,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
प्रिय प्रिय pos=a,g=m,c=8,n=s