Original

लालिताहं त्वया नित्यं बहुमानाच्च सान्त्विता ।वचनैर्मधुरैः स्निग्धैरसकृत्सुमनोहरैः ॥ ३ ॥

Segmented

लालिता अहम् त्वया नित्यम् बहु-मानात् च सान्त्विता वचनैः मधुरैः स्निग्धैः असकृत् सु मनोहरैः

Analysis

Word Lemma Parse
लालिता लालय् pos=va,g=f,c=1,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
नित्यम् नित्यम् pos=i
बहु बहु pos=a,comp=y
मानात् मान pos=n,g=m,c=5,n=s
pos=i
सान्त्विता सान्त्वय् pos=va,g=f,c=1,n=s,f=part
वचनैः वचन pos=n,g=n,c=3,n=p
मधुरैः मधुर pos=a,g=n,c=3,n=p
स्निग्धैः स्निग्ध pos=a,g=n,c=3,n=p
असकृत् असकृत् pos=i
सु सु pos=i
मनोहरैः मनोहर pos=a,g=n,c=3,n=p