Original

नाहं ते विप्रियं कान्त कदाचिदपि संस्मरे ।सर्वा वै विधवा नारी बहुपुत्रापि खेचर ।शोच्या भवति बन्धूनां पतिहीना मनस्विनी ॥ २ ॥

Segmented

न अहम् ते विप्रियम् कान्त कदाचिद् अपि संस्मरे सर्वा वै विधवा नारी बहु-पुत्रा अपि खेचर शोच्या भवति बन्धूनाम् पति-हीना मनस्विनी

Analysis

Word Lemma Parse
pos=i
अहम् मद् pos=n,g=,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
विप्रियम् विप्रिय pos=n,g=n,c=2,n=s
कान्त कान्त pos=n,g=m,c=8,n=s
कदाचिद् कदाचिद् pos=i
अपि अपि pos=i
संस्मरे संस्मृ pos=v,p=1,n=s,l=lat
सर्वा सर्व pos=n,g=f,c=1,n=s
वै वै pos=i
विधवा विधवा pos=n,g=f,c=1,n=s
नारी नारी pos=n,g=f,c=1,n=s
बहु बहु pos=a,comp=y
पुत्रा पुत्र pos=n,g=f,c=1,n=s
अपि अपि pos=i
खेचर खेचर pos=n,g=m,c=8,n=s
शोच्या शुच् pos=va,g=f,c=1,n=s,f=krtya
भवति भू pos=v,p=3,n=s,l=lat
बन्धूनाम् बन्धु pos=n,g=m,c=6,n=p
पति पति pos=n,comp=y
हीना हा pos=va,g=f,c=1,n=s,f=part
मनस्विनी मनस्विन् pos=a,g=f,c=1,n=s