Original

ततः स्वर्गगतः पक्षी भार्यया सह संगतः ।कर्मणा पूजितस्तेन रेमे तत्र स भार्यया ॥ १२ ॥

Segmented

ततः स्वर्ग-गतः पक्षी भार्यया सह संगतः कर्मणा पूजितः तेन रेमे तत्र स भार्यया

Analysis

Word Lemma Parse
ततः ततस् pos=i
स्वर्ग स्वर्ग pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
पक्षी पक्षिन् pos=n,g=m,c=1,n=s
भार्यया भार्या pos=n,g=f,c=3,n=s
सह सह pos=i
संगतः संगम् pos=va,g=m,c=1,n=s,f=part
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
पूजितः पूजय् pos=va,g=m,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
रेमे रम् pos=v,p=3,n=s,l=lit
तत्र तत्र pos=i
तद् pos=n,g=m,c=1,n=s
भार्यया भार्या pos=n,g=f,c=3,n=s