Original

ततश्चित्राम्बरधरं भर्तारं सान्वपश्यत ।विमानस्थं सुकृतिभिः पूज्यमानं महात्मभिः ॥ १० ॥

Segmented

ततस् चित्र-अम्बर-धरम् भर्तारम् सा अन्वपश्यत विमान-स्थम् सु कृतिभिः पूज्यमानम् महात्मभिः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
चित्र चित्र pos=a,comp=y
अम्बर अम्बर pos=n,comp=y
धरम् धर pos=a,g=m,c=2,n=s
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
सा तद् pos=n,g=f,c=1,n=s
अन्वपश्यत अनुपश् pos=v,p=3,n=s,l=lan
विमान विमान pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
सु सु pos=i
कृतिभिः कृतिन् pos=a,g=m,c=3,n=p
पूज्यमानम् पूजय् pos=va,g=m,c=2,n=s,f=part
महात्मभिः महात्मन् pos=a,g=m,c=3,n=p