Original

क्षुत्पिपासातपसहः कृशो धमनिसंततः ।उपवासैर्बहुविधैश्चरिष्ये पारलौकिकम् ॥ ७ ॥

Segmented

क्षुध्-पिपासा-आतप-सहः कृशो धमनिसंततः उपवासैः बहुविधैः चरिष्ये पारलौकिकम्

Analysis

Word Lemma Parse
क्षुध् क्षुध् pos=n,comp=y
पिपासा पिपासा pos=n,comp=y
आतप आतप pos=n,comp=y
सहः सह pos=a,g=m,c=1,n=s
कृशो कृश pos=a,g=m,c=1,n=s
धमनिसंततः धमनिसंतत pos=a,g=m,c=1,n=s
उपवासैः उपवास pos=n,g=m,c=3,n=p
बहुविधैः बहुविध pos=a,g=m,c=3,n=p
चरिष्ये चर् pos=v,p=1,n=s,l=lrt
पारलौकिकम् पारलौकिक pos=a,g=n,c=2,n=s