Original

अद्य प्रभृति देहं स्वं सर्वभोगैर्विवर्जितम् ।यथा स्वल्पं जलं ग्रीष्मे शोषयिष्याम्यहं तथा ॥ ६ ॥

Segmented

अद्य प्रभृति देहम् स्वम् सर्व-भोगैः विवर्जितम् यथा सु अल्पम् जलम् ग्रीष्मे शोषयिष्यामि अहम् तथा

Analysis

Word Lemma Parse
अद्य अद्य pos=i
प्रभृति प्रभृति pos=i
देहम् देह pos=n,g=m,c=2,n=s
स्वम् स्व pos=a,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
भोगैः भोग pos=n,g=m,c=3,n=p
विवर्जितम् विवर्जय् pos=va,g=m,c=2,n=s,f=part
यथा यथा pos=i
सु सु pos=i
अल्पम् अल्प pos=a,g=n,c=2,n=s
जलम् जल pos=n,g=n,c=2,n=s
ग्रीष्मे ग्रीष्म pos=n,g=m,c=7,n=s
शोषयिष्यामि शोषय् pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
तथा तथा pos=i