Original

सोऽहं त्यक्ष्ये प्रियान्प्राणान्पुत्रदारं विसृज्य च ।उपदिष्टो हि मे धर्मः कपोतेनातिधर्मिणा ॥ ५ ॥

Segmented

सो ऽहम् त्यक्ष्ये प्रियान् प्राणान् पुत्र-दारम् विसृज्य च उपदिष्टो हि मे धर्मः कपोतेन अति धर्मिना

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
त्यक्ष्ये त्यज् pos=v,p=1,n=s,l=lrt
प्रियान् प्रिय pos=a,g=m,c=2,n=p
प्राणान् प्राण pos=n,g=m,c=2,n=p
पुत्र पुत्र pos=n,comp=y
दारम् दार pos=n,g=m,c=2,n=s
विसृज्य विसृज् pos=vi
pos=i
उपदिष्टो उपदिश् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
कपोतेन कपोत pos=n,g=m,c=3,n=s
अति अति pos=i
धर्मिना धर्मिन् pos=a,g=m,c=3,n=s