Original

स विनिन्दन्नथात्मानं पुनः पुनरुवाच ह ।धिङ्मामस्तु सुदुर्बुद्धिं सदा निकृतिनिश्चयम् ।शुभं कर्म परित्यज्य योऽहं शकुनिलुब्धकः ॥ ३ ॥

Segmented

स विनिन्दन्न् अथ आत्मानम् पुनः पुनः उवाच ह धिङ् माम् अस्तु सु दुर्बुद्धि सदा निकृति-निश्चयम् शुभम् कर्म परित्यज्य यो ऽहम् शकुनि-लुब्धकः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
विनिन्दन्न् विनिन्द् pos=va,g=m,c=1,n=s,f=part
अथ अथ pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
पुनः पुनर् pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
धिङ् धिक् pos=i
माम् मद् pos=n,g=,c=2,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
सु सु pos=i
दुर्बुद्धि दुर्बुद्धि pos=a,g=m,c=2,n=s
सदा सदा pos=i
निकृति निकृति pos=n,comp=y
निश्चयम् निश्चय pos=n,g=m,c=2,n=s
शुभम् शुभ pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
परित्यज्य परित्यज् pos=vi
यो यद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
शकुनि शकुनि pos=n,comp=y
लुब्धकः लुब्धक pos=n,g=m,c=1,n=s