Original

ततो यष्टिं शलाकाश्च क्षारकं पञ्जरं तथा ।तांश्च बद्धा कपोतान्स संप्रमुच्योत्ससर्ज ह ॥ १० ॥

Segmented

ततो यष्टिम् शलाकाः च क्षारकम् पञ्जरम् तथा तान् च बद्धा कपोतान् स सम्प्रमुच्य उत्ससर्ज ह

Analysis

Word Lemma Parse
ततो ततस् pos=i
यष्टिम् यष्टि pos=n,g=f,c=2,n=s
शलाकाः शलाका pos=n,g=f,c=2,n=p
pos=i
क्षारकम् क्षारक pos=n,g=m,c=2,n=s
पञ्जरम् पञ्जर pos=n,g=n,c=2,n=s
तथा तथा pos=i
तान् तद् pos=n,g=m,c=2,n=p
pos=i
बद्धा बन्ध् pos=va,g=f,c=1,n=s,f=part
कपोतान् कपोत pos=n,g=m,c=2,n=p
तद् pos=n,g=m,c=1,n=s
सम्प्रमुच्य सम्प्रमुच् pos=vi
उत्ससर्ज उत्सृज् pos=v,p=3,n=s,l=lit
pos=i