Original

भीष्म उवाच ।ततस्तं लुब्धकः पश्यन्कृपयाभिपरिप्लुतः ।कपोतमग्नौ पतितं वाक्यं पुनरुवाच ह ॥ १ ॥

Segmented

भीष्म उवाच ततस् तम् लुब्धकः पश्यन् कृपया अभिपरिप्लुतः कपोतम् अग्नौ पतितम् वाक्यम् पुनः उवाच ह

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
लुब्धकः लुब्धक pos=n,g=m,c=1,n=s
पश्यन् दृश् pos=va,g=m,c=1,n=s,f=part
कृपया कृपा pos=n,g=f,c=3,n=s
अभिपरिप्लुतः अभिपरिप्लु pos=va,g=m,c=1,n=s,f=part
कपोतम् कपोत pos=n,g=m,c=2,n=s
अग्नौ अग्नि pos=n,g=m,c=7,n=s
पतितम् पत् pos=va,g=m,c=2,n=s,f=part
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
पुनः पुनर् pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i