Original

युधिष्ठिर उवाच ।कथं कपोतेन पुरा शत्रुः शरणमागतः ।स्वमांसैर्भोजितः कां च गतिं लेभे स भारत ॥ ५ ॥

Segmented

युधिष्ठिर उवाच कथम् कपोतेन पुरा शत्रुः शरणम् आगतः स्व-मांसैः भोजितः काम् च गतिम् लेभे स भारत

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कथम् कथम् pos=i
कपोतेन कपोत pos=n,g=m,c=3,n=s
पुरा पुरा pos=i
शत्रुः शत्रु pos=n,g=m,c=1,n=s
शरणम् शरण pos=n,g=n,c=2,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
स्व स्व pos=a,comp=y
मांसैः मांस pos=n,g=n,c=3,n=p
भोजितः भोजय् pos=va,g=m,c=1,n=s,f=part
काम् pos=n,g=f,c=2,n=s
pos=i
गतिम् गति pos=n,g=f,c=2,n=s
लेभे लभ् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
भारत भारत pos=n,g=m,c=8,n=s