Original

श्रूयते हि कपोतेन शत्रुः शरणमागतः ।पूजितश्च यथान्यायं स्वैश्च मांसैर्निमन्त्रितः ॥ ४ ॥

Segmented

श्रूयते हि कपोतेन शत्रुः शरणम् आगतः पूजितः च यथान्यायम् स्वैः च मांसैः निमन्त्रितः

Analysis

Word Lemma Parse
श्रूयते श्रु pos=v,p=3,n=s,l=lat
हि हि pos=i
कपोतेन कपोत pos=n,g=m,c=3,n=s
शत्रुः शत्रु pos=n,g=m,c=1,n=s
शरणम् शरण pos=n,g=n,c=2,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
पूजितः पूजय् pos=va,g=m,c=1,n=s,f=part
pos=i
यथान्यायम् यथान्यायम् pos=i
स्वैः स्व pos=a,g=n,c=3,n=p
pos=i
मांसैः मांस pos=n,g=n,c=3,n=p
निमन्त्रितः निमन्त्रय् pos=va,g=m,c=1,n=s,f=part