Original

नृगप्रभृतयो राजन्राजानः शरणागतान् ।परिपाल्य महाराज संसिद्धिं परमां गताः ॥ ३ ॥

Segmented

नृग-प्रभृतयः राजन् राजानः शरण-आगतान् परिपाल्य महा-राज संसिद्धिम् परमाम् गताः

Analysis

Word Lemma Parse
नृग नृग pos=n,comp=y
प्रभृतयः प्रभृति pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
राजानः राजन् pos=n,g=m,c=1,n=p
शरण शरण pos=n,comp=y
आगतान् आगम् pos=va,g=m,c=2,n=p,f=part
परिपाल्य परिपालय् pos=vi
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
संसिद्धिम् संसिद्धि pos=n,g=f,c=2,n=s
परमाम् परम pos=a,g=f,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part