Original

स शिलायां शिरः कृत्वा पर्णान्यास्तीर्य भूतले ।दुःखेन महताविष्टस्ततः सुष्वाप पक्षिहा ॥ २७ ॥

Segmented

स शिलायाम् शिरः कृत्वा पर्णानि आस्तीर्य भू-तले दुःखेन महता आविष्टः ततस् सुष्वाप पक्षि-हा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
शिलायाम् शिला pos=n,g=f,c=7,n=s
शिरः शिरस् pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
पर्णानि पर्ण pos=n,g=n,c=2,n=p
आस्तीर्य आस्तृ pos=vi
भू भू pos=n,comp=y
तले तल pos=n,g=n,c=7,n=s
दुःखेन दुःख pos=n,g=n,c=3,n=s
महता महत् pos=a,g=n,c=3,n=s
आविष्टः आविश् pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i
सुष्वाप स्वप् pos=v,p=3,n=s,l=lit
पक्षि पक्षिन् pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s