Original

सोऽञ्जलिं प्रयतः कृत्वा वाक्यमाह वनस्पतिम् ।शरणं यामि यान्यस्मिन्दैवतानीह भारत ॥ २६ ॥

Segmented

सो ऽञ्जलिम् प्रयतः कृत्वा वाक्यम् आह वनस्पतिम् शरणम् यामि यानि अस्मिन् दैवतानि इह भारत

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽञ्जलिम् अञ्जलि pos=n,g=m,c=2,n=s
प्रयतः प्रयम् pos=va,g=m,c=1,n=s,f=part
कृत्वा कृ pos=vi
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
वनस्पतिम् वनस्पति pos=n,g=m,c=2,n=s
शरणम् शरण pos=n,g=n,c=2,n=s
यामि या pos=v,p=1,n=s,l=lat
यानि यद् pos=n,g=n,c=1,n=p
अस्मिन् इदम् pos=n,g=m,c=7,n=s
दैवतानि दैवत pos=n,g=n,c=1,n=p
इह इह pos=i
भारत भारत pos=n,g=m,c=8,n=s