Original

दिशोऽवलोकयामास वेलां चैव दुरात्मवान् ।दूरे ग्रामनिवेशश्च तस्माद्देशादिति प्रभो ।कृतबुद्धिर्वने तस्मिन्वस्तुं तां रजनीं तदा ॥ २५ ॥

Segmented

दिशो ऽवलोकयामास वेलाम् च एव दुरात्मवान् दूरे ग्राम-निवेशः च तस्माद् देशाद् इति प्रभो कृत-बुद्धिः वने तस्मिन् वस्तुम् ताम् रजनीम् तदा

Analysis

Word Lemma Parse
दिशो दिश् pos=n,g=f,c=2,n=p
ऽवलोकयामास अवलोकय् pos=v,p=3,n=s,l=lit
वेलाम् वेला pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
दुरात्मवान् दुरात्मवत् pos=a,g=m,c=1,n=s
दूरे दूर pos=n,g=n,c=7,n=s
ग्राम ग्राम pos=n,comp=y
निवेशः निवेश pos=n,g=m,c=1,n=s
pos=i
तस्माद् तद् pos=n,g=m,c=5,n=s
देशाद् देश pos=n,g=m,c=5,n=s
इति इति pos=i
प्रभो प्रभु pos=a,g=m,c=8,n=s
कृत कृ pos=va,comp=y,f=part
बुद्धिः बुद्धि pos=n,g=m,c=1,n=s
वने वन pos=n,g=n,c=7,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
वस्तुम् वस् pos=vi
ताम् तद् pos=n,g=f,c=2,n=s
रजनीम् रजनी pos=n,g=f,c=2,n=s
तदा तदा pos=i