Original

ताराढ्यं कुमुदाकारमाकाशं निर्मलं च ह ।मेघैर्मुक्तं नभो दृष्ट्वा लुब्धकः शीतविह्वलः ॥ २४ ॥

Segmented

तारा-आढ्यम् कुमुद-आकारम् आकाशम् निर्मलम् च ह मेघैः मुक्तम् नभो दृष्ट्वा लुब्धकः शीत-विह्वलः

Analysis

Word Lemma Parse
तारा तारा pos=n,comp=y
आढ्यम् आढ्य pos=a,g=n,c=2,n=s
कुमुद कुमुद pos=n,comp=y
आकारम् आकार pos=n,g=n,c=2,n=s
आकाशम् आकाश pos=n,g=n,c=2,n=s
निर्मलम् निर्मल pos=a,g=n,c=2,n=s
pos=i
pos=i
मेघैः मेघ pos=n,g=m,c=3,n=p
मुक्तम् मुच् pos=va,g=n,c=2,n=s,f=part
नभो नभस् pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
लुब्धकः लुब्धक pos=n,g=m,c=1,n=s
शीत शीत pos=n,comp=y
विह्वलः विह्वल pos=a,g=m,c=1,n=s