Original

स तु शीतहतैर्गात्रैर्जगामैव न तस्थिवान् ।सोऽपश्यद्वनषण्डेषु मेघनीलं वनस्पतिम् ॥ २३ ॥

Segmented

स तु शीत-हतैः गात्रैः जगाम एव न तस्थिवान् सो ऽपश्यद् वन-षण्डेषु मेघ-नीलम् वनस्पतिम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
शीत शीत pos=n,comp=y
हतैः हन् pos=va,g=n,c=3,n=p,f=part
गात्रैः गात्र pos=n,g=n,c=3,n=p
जगाम गम् pos=v,p=3,n=s,l=lit
एव एव pos=i
pos=i
तस्थिवान् स्था pos=va,g=m,c=1,n=s,f=part
सो तद् pos=n,g=m,c=1,n=s
ऽपश्यद् पश् pos=v,p=3,n=s,l=lan
वन वन pos=n,comp=y
षण्डेषु षण्ड pos=n,g=m,c=7,n=p
मेघ मेघ pos=n,comp=y
नीलम् नील pos=a,g=m,c=2,n=s
वनस्पतिम् वनस्पति pos=n,g=m,c=2,n=s