Original

पक्षिणो वातवेगेन हता लीनास्तदाभवन् ।मृगाः सिंहा वराहाश्च स्थलान्याश्रित्य तस्थिरे ॥ २१ ॥

Segmented

पक्षिणो वात-वेगेन हता लीनाः तदा अभवन् मृगाः सिंहा वराहाः च स्थलानि आश्रित्य तस्थिरे

Analysis

Word Lemma Parse
पक्षिणो पक्षिन् pos=n,g=m,c=1,n=p
वात वात pos=n,comp=y
वेगेन वेग pos=n,g=m,c=3,n=s
हता हन् pos=va,g=m,c=1,n=p,f=part
लीनाः ली pos=va,g=m,c=1,n=p,f=part
तदा तदा pos=i
अभवन् भू pos=v,p=3,n=p,l=lan
मृगाः मृग pos=n,g=m,c=1,n=p
सिंहा सिंह pos=n,g=m,c=1,n=p
वराहाः वराह pos=n,g=m,c=1,n=p
pos=i
स्थलानि स्थल pos=n,g=n,c=2,n=p
आश्रित्य आश्रि pos=vi
तस्थिरे स्था pos=v,p=3,n=p,l=lit