Original

नैव निम्नं स्थलं वापि सोऽविन्दत विहंगहा ।पूरितो हि जलौघेन मार्गस्तस्य वनस्य वै ॥ २० ॥

Segmented

न एव निम्नम् स्थलम् वा अपि सो ऽविन्दत विहङ्ग-हा पूरितो हि जल-ओघेन मार्गः तस्य वनस्य वै

Analysis

Word Lemma Parse
pos=i
एव एव pos=i
निम्नम् निम्न pos=a,g=n,c=2,n=s
स्थलम् स्थल pos=n,g=n,c=2,n=s
वा वा pos=i
अपि अपि pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽविन्दत विद् pos=v,p=3,n=s,l=lan
विहङ्ग विहंग pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
पूरितो पूरय् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
जल जल pos=n,comp=y
ओघेन ओघ pos=n,g=m,c=3,n=s
मार्गः मार्ग pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=n,c=6,n=s
वनस्य वन pos=n,g=n,c=6,n=s
वै वै pos=i