Original

भीष्म उवाच ।महान्धर्मो महाराज शरणागतपालने ।अर्हः प्रष्टुं भवांश्चैव प्रश्नं भरतसत्तम ॥ २ ॥

Segmented

भीष्म उवाच महान् धर्मो महा-राज शरण-आगत-पालने अर्हः प्रष्टुम् भवान् च एव प्रश्नम् भरत-सत्तम

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
महान् महत् pos=a,g=m,c=1,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
शरण शरण pos=n,comp=y
आगत आगम् pos=va,comp=y,f=part
पालने पालन pos=n,g=n,c=7,n=s
अर्हः अर्ह pos=a,g=m,c=1,n=s
प्रष्टुम् प्रच्छ् pos=vi
भवान् भवत् pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
प्रश्नम् प्रश्न pos=n,g=m,c=2,n=s
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s