Original

ततः कदाचित्तस्याथ वनस्थस्य समुद्गतः ।पातयन्निव वृक्षांस्तान्सुमहान्वातसंभ्रमः ॥ १६ ॥

Segmented

ततः कदाचित् तस्य अथ वन-स्थस्य समुद्गतः पातयन्न् इव वृक्षान् तान् सु महान् वात-सम्भ्रमः

Analysis

Word Lemma Parse
ततः ततस् pos=i
कदाचित् कदाचिद् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
अथ अथ pos=i
वन वन pos=n,comp=y
स्थस्य स्थ pos=a,g=m,c=6,n=s
समुद्गतः समुद्गम् pos=va,g=m,c=1,n=s,f=part
पातयन्न् पातय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
वृक्षान् वृक्ष pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
वात वात pos=n,comp=y
सम्भ्रमः सम्भ्रम pos=n,g=m,c=1,n=s