Original

तस्य भार्यासहायस्य रममाणस्य शाश्वतम् ।दैवयोगविमूढस्य नान्या वृत्तिररोचत ॥ १५ ॥

Segmented

तस्य भार्या-सहायस्य रममाणस्य शाश्वतम् दैव-योग-विमूढस्य न अन्या वृत्तिः अरोचत

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
भार्या भार्या pos=n,comp=y
सहायस्य सहाय pos=n,g=m,c=6,n=s
रममाणस्य रम् pos=va,g=m,c=6,n=s,f=part
शाश्वतम् शाश्वतम् pos=i
दैव दैव pos=n,comp=y
योग योग pos=n,comp=y
विमूढस्य विमुह् pos=va,g=m,c=6,n=s,f=part
pos=i
अन्या अन्य pos=n,g=f,c=1,n=s
वृत्तिः वृत्ति pos=n,g=f,c=1,n=s
अरोचत रुच् pos=v,p=3,n=s,l=lan