Original

एवं तु वर्तमानस्य तस्य वृत्तिं दुरात्मनः ।अगमत्सुमहान्कालो न चाधर्ममबुध्यत ॥ १४ ॥

Segmented

एवम् तु वर्तमानस्य तस्य वृत्तिम् दुरात्मनः अगमत् सु महान् कालो न च अधर्मम् अबुध्यत

Analysis

Word Lemma Parse
एवम् एवम् pos=i
तु तु pos=i
वर्तमानस्य वृत् pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
दुरात्मनः दुरात्मन् pos=a,g=m,c=6,n=s
अगमत् गम् pos=v,p=3,n=s,l=lun
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
कालो काल pos=n,g=m,c=1,n=s
pos=i
pos=i
अधर्मम् अधर्म pos=n,g=m,c=2,n=s
अबुध्यत बुध् pos=v,p=3,n=s,l=lan