Original

नैव तस्य सुहृत्कश्चिन्न संबन्धी न बान्धवः ।स हि तैः संपरित्यक्तस्तेन घोरेण कर्मणा ॥ १२ ॥

Segmented

न एव तस्य सुहृत् कश्चिद् न संबन्धी न बान्धवः स हि तैः सम्परित्यक्तः तेन घोरेण कर्मणा

Analysis

Word Lemma Parse
pos=i
एव एव pos=i
तस्य तद् pos=n,g=m,c=6,n=s
सुहृत् सुहृद् pos=n,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
pos=i
संबन्धी सम्बन्धिन् pos=a,g=m,c=1,n=s
pos=i
बान्धवः बान्धव pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
तैः तद् pos=n,g=m,c=3,n=p
सम्परित्यक्तः सम्परित्यज् pos=va,g=m,c=1,n=s,f=part
तेन तद् pos=n,g=n,c=3,n=s
घोरेण घोर pos=a,g=n,c=3,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s