Original

काकोल इव कृष्णाङ्गो रूक्षः पापसमाहितः ।यवमध्यः कृशग्रीवो ह्रस्वपादो महाहनुः ॥ ११ ॥

Segmented

काकोल इव कृष्ण-अङ्गः रूक्षः पाप-समाहितः यव-मध्यः कृश-ग्रीवः ह्रस्व-पादः महा-हनुः

Analysis

Word Lemma Parse
काकोल काकोल pos=n,g=m,c=1,n=s
इव इव pos=i
कृष्ण कृष्ण pos=a,comp=y
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
रूक्षः रूक्ष pos=a,g=m,c=1,n=s
पाप पाप pos=a,comp=y
समाहितः समाधा pos=va,g=m,c=1,n=s,f=part
यव यव pos=n,comp=y
मध्यः मध्य pos=n,g=m,c=1,n=s
कृश कृश pos=a,comp=y
ग्रीवः ग्रीवा pos=n,g=m,c=1,n=s
ह्रस्व ह्रस्व pos=a,comp=y
पादः पाद pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
हनुः हनु pos=n,g=m,c=1,n=s