Original

कश्चित्क्षुद्रसमाचारः पृथिव्यां कालसंमतः ।चचार पृथिवीं पापो घोरः शकुनिलुब्धकः ॥ १० ॥

Segmented

कश्चित् क्षुद्र-समाचारः पृथिव्याम् काल-संमतः चचार पृथिवीम् पापो घोरः शकुनि-लुब्धकः

Analysis

Word Lemma Parse
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
क्षुद्र क्षुद्र pos=a,comp=y
समाचारः समाचार pos=n,g=m,c=1,n=s
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
काल काल pos=n,comp=y
संमतः सम्मन् pos=va,g=m,c=1,n=s,f=part
चचार चर् pos=v,p=3,n=s,l=lit
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
पापो पाप pos=a,g=m,c=1,n=s
घोरः घोर pos=a,g=m,c=1,n=s
शकुनि शकुनि pos=n,comp=y
लुब्धकः लुब्धक pos=n,g=m,c=1,n=s