Original

युधिष्ठिर उवाच ।पितामह महाप्राज्ञ सर्वशास्त्रविशारद ।शरणं पालयानस्य यो धर्मस्तं वदस्व मे ॥ १ ॥

Segmented

युधिष्ठिर उवाच पितामह महा-प्राज्ञैः सर्व-शास्त्र-विशारदैः शरणम् पालयानस्य यो धर्मः तम् वदस्व मे

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पितामह पितामह pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
प्राज्ञैः प्राज्ञ pos=a,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
शास्त्र शास्त्र pos=n,comp=y
विशारदैः विशारद pos=a,g=m,c=8,n=s
शरणम् शरण pos=n,g=n,c=2,n=s
पालयानस्य पालय् pos=va,g=m,c=6,n=s,f=part
यो यद् pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
वदस्व वद् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s