Original

अद्वैधज्ञः पथि द्वैधे संशयं प्राप्तुमर्हति ।बुद्धिद्वैधं वेदितव्यं पुरस्तादेव भारत ॥ ८ ॥

Segmented

अद्वैध-ज्ञः पथि द्वैधे संशयम् प्राप्तुम् अर्हति बुद्धि-द्वैधम् वेदितव्यम् पुरस्ताद् एव भारत

Analysis

Word Lemma Parse
अद्वैध अद्वैध pos=a,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
पथि पथिन् pos=n,g=,c=7,n=s
द्वैधे द्वैध pos=n,g=n,c=7,n=s
संशयम् संशय pos=n,g=m,c=2,n=s
प्राप्तुम् प्राप् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
बुद्धि बुद्धि pos=n,comp=y
द्वैधम् द्वैध pos=n,g=n,c=1,n=s
वेदितव्यम् विद् pos=va,g=n,c=1,n=s,f=krtya
पुरस्ताद् पुरस्तात् pos=i
एव एव pos=i
भारत भारत pos=n,g=m,c=8,n=s