Original

नैकशाखेन धर्मेण राज्ञां धर्मो विधीयते ।दुर्बलस्य कुतः प्रज्ञा पुरस्तादनुदाहृता ॥ ७ ॥

Segmented

न एक-शाखेन धर्मेण राज्ञाम् धर्मो विधीयते दुर्बलस्य कुतः प्रज्ञा पुरस्ताद् अनुदाहृता

Analysis

Word Lemma Parse
pos=i
एक एक pos=n,comp=y
शाखेन शाखा pos=n,g=m,c=3,n=s
धर्मेण धर्म pos=n,g=m,c=3,n=s
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
धर्मो धर्म pos=n,g=m,c=1,n=s
विधीयते विधा pos=v,p=3,n=s,l=lat
दुर्बलस्य दुर्बल pos=a,g=m,c=6,n=s
कुतः कुतस् pos=i
प्रज्ञा प्रज्ञा pos=n,g=f,c=1,n=s
पुरस्ताद् पुरस्तात् pos=i
अनुदाहृता अनुदाहृत pos=a,g=f,c=1,n=s